57-58
prabhu kahe, "paḍa śloka sādhyera nirṇaya"
rāya kahe, "sva-dharmācaraṇe viṣṇu-bhakti haya"
Der Herr sagte: Rezitiere einen Vers über das Ziel des Lebens - prabhu kahe paḍa śloka nirṇaya sādhyera
Rāmānanda Rāya sagte: die Ausführung seiner eigenen vorgeschriebenen Pflichten bedeutet Hingebungsvoller Dienst für Sri Vişnu - rāya kahe ācaraṇe sva-dharma haya viṣṇu-bhakti
varṇāśramācāra-vatā puruṣeṇa paraḥ pumān
viṣṇur ārādhyate panthā nānyat tat-toṣa-kāraṇam Viṣṇu Purāṇa (3.8.9)
Durch das angemessene Benehmen gemäß dem sozialen und spirituellen System - ācāra-vatā varṇa-āśrama
verehrt der Mensch dem Höchsten Genießer Vişnu - ārādhyate pumān paraḥ puruṣeṇa viṣṇuḥ
Es gibt keinen anderen Weg , als Grund für Seine Zufriedenheit - na anyat panthā kāraṇam toṣa tat
Tika:
In Bhagavat Puran 1.2.13, sagt Suta den im Naimişa Wald (Namiş-aranya) versamelten Weisen:
ataḥ pumbhir dvija-śreṣṭhā / varṇāśrama-vibhāgaśaḥ
svanuṣṭhitasya dharmasya / saḿsiddhir hari-toṣaṇam
Ihr, die zwei Mal geborenen (durch Brahmana Einweihung) - dvija-śreṣṭhā ataḥ saḿsiddhir hari
die Ausführung der eigenen vorgeschriebenen Pflichten für die menschlichen Lebewesen - svanuṣṭhitasya dharmasya pumbhir
gemäß der Einteilung des sozialen und spirituellen Systems - vibhāgaśaḥ varṇāśrama
stellt den Höchsten Herr zufrieden - toṣaṇam hari.
Şri Krişna sagt in Bhagavad-gita 4.13:
cātur-varṇyaḿ mayā sṛṣṭaḿ guṇa-karma-vibhāgaśaḥ
tasya kartāram api māḿ viddhy akartāram avyayam
Ich habe die vier soziale Einteilungen - mayā cātur-varṇyaḿ,
gemäß der Eigenschaften und der damit verbundenen Arbeit geschaffen - vibhāgaśaḥ guṇa-karma sṛṣṭaḿ
Obwohl ich der Schöpfer bin - api tasya kartāram
Du solltest wissen, ich bin untätig und unvergänglich - viddhy māḿ akartāram avyayam
Şri Krişna sagt in Bhagavad-gita 18.45-46
sve sve karmaṇy abhirataḥ saḿsiddhiḿ labhate naraḥ
sva-karma-nirataḥ siddhiḿ yathā vindati tac chṛṇu
yataḥ pravṛttir bhūtānāḿ yena sarvam idaḿ tatam
sva-karmaṇā tam abhyarcya siddhiḿ vindati mānavaḥ (Bhagavad-gita 18.45-46)
Der Mensch, der seine eigene vorgeschriebenen Tätigkeiten nachgeht, erreicht die Vollkommenheit - naraḥ sve sve karmaṇy abhirataḥ labhate saḿsiddhiḿ
Hörzu (wie man ) auf dieser Art und Weise, beschäftigt in seiner eigenen vorgeschriebenen Pflichten, die Vollkommenheit erreicht chṛṇu tac yathā nirataḥ sva-karma atingi perfecţiunea
Durch die Verehrung Derjenigen aus dem alle Lebewesen entspringen- abhyarcya tam yataḥ bhūtānāḿ pravṛttir
Derjenige, der diesen (Universum) durchdringt - yena tatam sarvam idaḿ
(durch die Ausführung) eigenen vorgeschriebenen Pflichten der Mensch erreicht die Vollkommenheit - sva-karmaṇā mānavaḥ vindati siddhiḿ
59
prabhu kahe, "eho bāhya, āge kaha āra"
rāya kahe, "kṛṣṇe karmārpaṇa sarva-sādhya-sāra"
Der Herr entgegnete: das ist äußerlich - prabhu kahe eho bāhya
Gehe weiter und sage mehr - āge kaha āra
Śrī Rāmānanda Rāya sagte: die Darbringung der Ergebnissen eigenen vorgeschriebenen Pflichten Krişna - rāya kahe arpaṇa karma kṛṣṇe
ist die Essenz aller Ziele - -sāra sarva sādhya
prabhu kahe, "paḍa śloka sādhyera nirṇaya"
rāya kahe, "sva-dharmācaraṇe viṣṇu-bhakti haya"
Der Herr sagte: Rezitiere einen Vers über das Ziel des Lebens - prabhu kahe paḍa śloka nirṇaya sādhyera
Rāmānanda Rāya sagte: die Ausführung seiner eigenen vorgeschriebenen Pflichten bedeutet Hingebungsvoller Dienst für Sri Vişnu - rāya kahe ācaraṇe sva-dharma haya viṣṇu-bhakti
varṇāśramācāra-vatā puruṣeṇa paraḥ pumān
viṣṇur ārādhyate panthā nānyat tat-toṣa-kāraṇam Viṣṇu Purāṇa (3.8.9)
Durch das angemessene Benehmen gemäß dem sozialen und spirituellen System - ācāra-vatā varṇa-āśrama
verehrt der Mensch dem Höchsten Genießer Vişnu - ārādhyate pumān paraḥ puruṣeṇa viṣṇuḥ
Es gibt keinen anderen Weg , als Grund für Seine Zufriedenheit - na anyat panthā kāraṇam toṣa tat
Tika:
In Bhagavat Puran 1.2.13, sagt Suta den im Naimişa Wald (Namiş-aranya) versamelten Weisen:
ataḥ pumbhir dvija-śreṣṭhā / varṇāśrama-vibhāgaśaḥ
svanuṣṭhitasya dharmasya / saḿsiddhir hari-toṣaṇam
Ihr, die zwei Mal geborenen (durch Brahmana Einweihung) - dvija-śreṣṭhā ataḥ saḿsiddhir hari
die Ausführung der eigenen vorgeschriebenen Pflichten für die menschlichen Lebewesen - svanuṣṭhitasya dharmasya pumbhir
gemäß der Einteilung des sozialen und spirituellen Systems - vibhāgaśaḥ varṇāśrama
stellt den Höchsten Herr zufrieden - toṣaṇam hari.
Şri Krişna sagt in Bhagavad-gita 4.13:
cātur-varṇyaḿ mayā sṛṣṭaḿ guṇa-karma-vibhāgaśaḥ
tasya kartāram api māḿ viddhy akartāram avyayam
Ich habe die vier soziale Einteilungen - mayā cātur-varṇyaḿ,
gemäß der Eigenschaften und der damit verbundenen Arbeit geschaffen - vibhāgaśaḥ guṇa-karma sṛṣṭaḿ
Obwohl ich der Schöpfer bin - api tasya kartāram
Du solltest wissen, ich bin untätig und unvergänglich - viddhy māḿ akartāram avyayam
Şri Krişna sagt in Bhagavad-gita 18.45-46
sve sve karmaṇy abhirataḥ saḿsiddhiḿ labhate naraḥ
sva-karma-nirataḥ siddhiḿ yathā vindati tac chṛṇu
yataḥ pravṛttir bhūtānāḿ yena sarvam idaḿ tatam
sva-karmaṇā tam abhyarcya siddhiḿ vindati mānavaḥ (Bhagavad-gita 18.45-46)
Der Mensch, der seine eigene vorgeschriebenen Tätigkeiten nachgeht, erreicht die Vollkommenheit - naraḥ sve sve karmaṇy abhirataḥ labhate saḿsiddhiḿ
Hörzu (wie man ) auf dieser Art und Weise, beschäftigt in seiner eigenen vorgeschriebenen Pflichten, die Vollkommenheit erreicht chṛṇu tac yathā nirataḥ sva-karma atingi perfecţiunea
Durch die Verehrung Derjenigen aus dem alle Lebewesen entspringen- abhyarcya tam yataḥ bhūtānāḿ pravṛttir
Derjenige, der diesen (Universum) durchdringt - yena tatam sarvam idaḿ
(durch die Ausführung) eigenen vorgeschriebenen Pflichten der Mensch erreicht die Vollkommenheit - sva-karmaṇā mānavaḥ vindati siddhiḿ
59
prabhu kahe, "eho bāhya, āge kaha āra"
rāya kahe, "kṛṣṇe karmārpaṇa sarva-sādhya-sāra"
Der Herr entgegnete: das ist äußerlich - prabhu kahe eho bāhya
Gehe weiter und sage mehr - āge kaha āra
Śrī Rāmānanda Rāya sagte: die Darbringung der Ergebnissen eigenen vorgeschriebenen Pflichten Krişna - rāya kahe arpaṇa karma kṛṣṇe
ist die Essenz aller Ziele - -sāra sarva sādhya